अनित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनित [anita], a. [अन्-इत] Not gone with, unattended, destitute of; वनितया$नितया रजनीवधूः R.9.38; पृथु निरन्तरमिष्ट- भुजान्तरं वनितया$नितया न विषेहिरे Si.6.6. ˚भा

having no splendour.

N. of a river; मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्निरीरमत् । Rv.5.53.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनित/ अन्-इत mfn. not gone to , not having obtained Ragh. ix , 37

अनित/ अन्-इत mfn. destitute of

अनित/ अन्-इत n. not deviating from( abl. ) , KaushBr.

"https://sa.wiktionary.org/w/index.php?title=अनित&oldid=485867" इत्यस्माद् प्रतिप्राप्तम्