अनिद्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिद्रा¦ स्त्री न निद्रा अभावार्थे न॰ त॰। निद्राभावे
“हृद्ग्रह-लौल्यमनिद्रा स्तम्भ” इति सुश्रुतम्। निद्राराहित्ये च रोग-विशेष एव कारणम्। नास्ति निद्रा यस्य। निद्रारहितेआलस्यरहिते त्रि॰
“अनिद्रौ षडहोरात्रं तपोवनमरक्ष-तामिति
“प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिता” इति च रामा॰।
“अनिद्रेण अनलसेनेति” तदर्थः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिद्रा/ अ-निद्रा f. sleeplessness.

"https://sa.wiktionary.org/w/index.php?title=अनिद्रा&oldid=485882" इत्यस्माद् प्रतिप्राप्तम्