अनिन्द्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिन्द्रियम् [anindriyam], 1 Reason (that which is not the senses).

Not an organ of sense, the mind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिन्द्रिय/ अन्-इन्द्रिय n. that which is not the senses , the soul , the reason L.

"https://sa.wiktionary.org/w/index.php?title=अनिन्द्रिय&oldid=198925" इत्यस्माद् प्रतिप्राप्तम्