अनिमित्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिमित्त¦ न॰ न निमित्तम्। निमित्ताभावे कारणाभावे
“अनातुरः स्वानि खानि न स्पृशेदनिमित्तत” इति मनुःन॰ व॰। कारणशून्ये त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिमित्त [animitta], a, Causeless, groundless; casual, incidental; आलक्ष्यदन्तमुकुलाननिमित्तहासैः &Sacute.7.17; ˚त्तं मित्रम् disinterested, Dk.25; ˚उत्कण्ठा M.3.9. -त्तम् Absence of an adequate cause or occasion, causelessness, groundlessness.

A bad omen, ill-omen; चारुदत्तस्यैव दर्शनमनिमित्तं प्रमार्जयिष्यति Mk.6; ममानिमित्तानि हि खेदयन्ति 9.1; शमनार्थम् अनिमित्तस्य Ve.2.3.

Not a valid means of knowledge अनिमित्तं विद्यमानोपलम्भनात् MS.1.1.4. -adv., -˚तः Groundlessly, causelessly, without any adequate cause; अनिमित्तमिन्दु- वदने किमत्रभवतः पराङ्मुखीभवसि M.1.18; अनातुरः स्वानि रवानि न स्पृशेदनिमित्ततः Ms.4.144. -Comp. -निराक्रिया averting ill omens. -लिङ्गनाशः a kind of ophthalmic disease ending in total darkness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिमित्त/ अ-निमित्त mf( आ)n. having no adequate occasion , causeless , groundless

अनिमित्त/ अ-निमित्त n. absence of an adequate cause or occasion , groundlessness.

"https://sa.wiktionary.org/w/index.php?title=अनिमित्त&oldid=485900" इत्यस्माद् प्रतिप्राप्तम्