सामग्री पर जाएँ

अनिमिष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिमिषः, पुं, स्त्री, (नास्ति निमिषः निमेषः चक्षु- स्पन्दनं यस्य सः ।) देवता । मत्स्यः । इत्यमरः ॥ (निमेषरहितः । स्थिरदृष्टिः । सावधानः । अप्र- मत्तः । “सुरेषु नापश्यदवैक्षताक्ष्णो- र्नृपे निमेषं निजसम्मुखे सति” । इति नैषधे ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिमिष पुं।

देवः

समानार्थक:अमर,निर्जरस्,देव,त्रिदश,विबुध,सुर,सुपर्वन्,सुमनस्,त्रिदिवेश,दिवौकस्,आदितेय,दिविषद्,लेख,अदितिनन्दन,आदित्य,ऋभव,अस्वप्न,अमर्त्य,अमृतान्धस्,बर्हिर्मुख,क्रतुभुज्,गीर्वाण,दानवारि,वृन्दारक,दैवत,देवता,दिव्योपपादुक,विवस्वत्,अनिमिष

3।3।219।5।1

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

सम्बन्धि1 : स्वर्गः

सम्बन्धि2 : देवरथः,देवर्षिः,देवसभा,अमृतम्,देवगङ्गा,देववृक्षः,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः

 : ब्रह्मा, विष्णुः, कामदेवः, शिवः, गणेशः, कार्तिकेयः, इन्द्रः, अश्विनीकुमारौ, अग्निः, यमः, वरुणः, वायुः, कुबेरः, पूर्वदिशायाः_स्वामी, आग्नेयदिशायाः_स्वामी, दक्षिणदिशायाः_स्वामी, नैरृत्यदिशायाः_स्वामी, पश्चिमदिशायाः_स्वामी, वायव्यदिशायाः_स्वामी, उत्तरदिशायाः_स्वामी, ईशानदिशायाः_स्वामी, इष्टार्थोद्यमः, वायुदेवः, मनोनिग्रहः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

अनिमिष पुं।

मत्स्यः

समानार्थक:पृथुरोमन्,झष,मत्स्य,मीन,वैसारिण,अण्डज,विसार,शकुली,अनिमिष

3।3।219।5।1

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

सम्बन्धि2 : धीवरः,मत्स्यस्थापनपात्रम्,मत्स्यवेधनम्

वृत्तिवान् : धीवरः

 : गडकमत्स्यः, शकुलार्भकमत्स्यः, बहुदंष्ट्रः_मत्स्यः, शिशुमार-आकारमत्स्यः, नलवनचारिणो_मत्स्यविशेषः, प्रोष्ठीमत्स्यः, शफरीमत्स्यः, अण्डादचिरनिर्गतमत्स्यसङ्घम्, मत्स्यविशेषः, रोहितमत्स्यः, मद्गुरमत्स्यः, शालमत्स्यः, राजीवमत्स्यः, शकुलमत्स्यः, तिमिमत्स्यः, तिमिङ्गलमत्स्यः, मद्गुरस्य_स्त्री

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिमि(मे)ष¦ पु॰ नास्ति निमि(मे)षः चक्षुःस्पन्दनं यस्य मिषघञ् कुटादि॰ न गुणः, मिष--भ्वादि घञ्--वा,। चक्षुः-स्पन्दनशून्ये देवे
“सुरेषु नापश्यदवैक्षताक्ष्णोर्नृपे निमेषंनिजसम्मुखे सेति” नैषधे सुराणां निमेषशून्यत्वमुक्तम्
“अस्वप्नजो अनिमिषा” इति

२ ,

२७ ,

९ संक्रन्दनो अनि-मिष एकवीर इति च ऋ॰

१०

१०

३ ,

१ । मत्स्ये च। निमिषो दृष्टिप्रतिबन्धस्तच्छून्ये विष्णौ च।
“नैमिशऽनि-मिषक्षेत्रे” इति भाग॰
“अनिमिषः विष्णुः अलुप्तदृष्टित्वात्तस्य क्षेत्रे इति श्रीधरः। न निमिषति चलतीति नि + मिष--क न॰ त॰। महाकाले। क्रियाशून्ये वस्तुमात्रे त्रि॰। स्पन्द-नशून्ये त्रि॰।
“शतैस्तमक्ष्णामनिमेषवृत्तिभिरिति” रघुः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिमिष¦ m. (-षः)
1. A god.
2. A fish.
3. A person whose eyes are fixed, (as in disease), &c. E. अ neg. and निमिष what twinkles; the eyes being always fixed.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिमिषम् [animiṣam] षा [ṣā] मेषम् [mēṣam], षा मेषम् ind. Ved. Without winking, vigilantly; incessantly. नेमा आपो अनिमिषं चरन्तीः Rv.1. 24.6; अनिमेषं रक्षमाणस्तव व्रते Rv.1.31.12 and 164.21.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिमिष/ अ-निमिष mfn. not winking , looking steadily , vigilant RV. etc.

अनिमिष/ अ-निमिष mfn. open (as eyes or flowers)

अनिमिष/ अ-निमिष m. not winking , a god BhP.

अनिमिष/ अ-निमिष m. a fish L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANIMIṢA : Verse 10, Chapter 101 of Udyoga Parva refers to one Animiṣa, son of Garuḍa. Also the word is used as a synonym of Śiva (M.B., Anuśāsana Parva, Chapter 17, Verse 14) and of Viṣṇu. (M.B., Anuśāsana Parva, Chapter 149, Verse 36).


_______________________________
*1st word in right half of page 42 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनिमिष&oldid=485901" इत्यस्माद् प्रतिप्राप्तम्