अनिमेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिमेषः, पुं, (नास्ति निमेषः चक्षुःस्पन्दनं यस्य सः ।) देवता । मत्स्यः । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिमेष¦ m. (-ष)
1. A deity.
2. A fish.
3. A demon.
4. A spirit or ghost.
5. A person whose eyes are fixed. See अनिमिष।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिमेष/ अ-निमेष mfn. = अनिमिष

"https://sa.wiktionary.org/w/index.php?title=अनिमेष&oldid=485904" इत्यस्माद् प्रतिप्राप्तम्