अनियत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियतम्, त्रि, (नि + यम् + क्तः, न नियतं नञ्- समासः ।) अनित्यं । अस्थायि । यथा, -- “रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः” । इति साहित्यदर्पणं ॥ “रिष्टं त्रिविधं मुनयो निय- तमनियतं योगजञ्च” । इति ज्योतिषं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियत¦ त्रि॰ न नियतः। नियमेनैकरूपशून्ये, अनित्येअस्थायिनि
“रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिण” इति सा॰ द॰। नियतकारणाद्यनपेक्षे च
“रिष्टं त्रिविधंमुनयीनियतमनियतं योगजञ्चेति” ज्योति॰। अनि-यन्त्रिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियत¦ mfn. (-तः-ता-तं)
1. Transitory, perishable.
2. Unrestrained.
3. Undefined, unprescribed. E. अ neg. नियत restrained.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियत [aniyata], a.

Uncontrolled, unrestricted.

Indefinite, uncertain, not fixed; irregular (forms also); ˚वेलं आहारो$श्यते Ś.2 at irregular hours.

Causeless, casual, incidental, occasional; ˚रुदितस्मितम् (वदनकमलकम्) U.4.4; Māl.1.2. -Comp. -अङ्कः an indeterminate digit (in Math.) -आत्मन् a. not self-possessed, whose soul is not properly controlled. -पुंस्का a woman loose in conduct, unchaste. -वृत्ति a. 1 having no regular or fixed employment or application (as a word).

having no regular income.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियत/ अ-नियत mfn. not regulated , uncontrolled , not fixed , uncertain , unrestricted , irregular , casual

अनियत/ अ-नियत mfn. not unaccentuated RPra1t.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियत वि.
नियत न किया गया, हि.श्रौ.सू. 3.1.3; आप.श्रौ.सू. 13.5.4। ०परिमाण (न विद्यते परिमाणं यस्य) वि. विशिष्ट परिमाण (माप) से रहित, जिसका कोई विशेष मान न हो, वैखा.श्रौ.सू. 18.16.75, ०वृक्ष पु. अविशिष्ट वृक्ष, हि.श्रौ.सू. 1.2.6०।

"https://sa.wiktionary.org/w/index.php?title=अनियत&oldid=485905" इत्यस्माद् प्रतिप्राप्तम्