अनियम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियमः, पुं, (न नियमः, नञ्समासः ।) नियमा- भावः । अनिश्चयः । अनिर्द्धारः । यथा, -- “गुरुषष्ठञ्च पादानां शेषेष्वनियमो मतः” । इति छन्दोमञ्जरी ॥ तद्विशिष्टे त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियम¦ पु॰ न नियमः अभावार्थे न॰ त॰। नियमाभावे।
“पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः। षष्ठे पादेगुरु ज्ञेयं शेषेष्वनियमोमत” इति छन्दो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियम¦ m. (-मः)
1. Uncertainty, doubt.
2. Absence of moral or religious obligation.
3. Indecorous or improper conduct. mfn. (-यः-या-यं) Undetermined, undefined, unprovided for, by any rule or law. E. अ neg. नियम fixed observance.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियमः [aniyamḥ], 1 Absence of rule, control, regulation or fixed order; no settled rule or direction; प्रामाण्यबुद्धिर्बेदेषु साधनानामनेकता । उपास्यानामनियम एतद्धर्मस्य लक्षणम् ॥ Lok. Tilak. पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठे पादे गुरु ज्ञेयं शेषे- ष्वनियमो मतः ॥ Ch. M.

Irregularity, uncertainty. indefiniteness, vagueness, doubt.

Improper conduct, अनियमित a. Irregular.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियम/ अ-नियम m. absence of control or rule or fixed order or obligation , unsettledness

अनियम/ अ-नियम m. indecorous or improper conduct

अनियम/ अ-नियम m. uncertainty , doubt

अनियम/ अ-नियम mfn. having no rule , irregular.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियम पु.
किसी विशिष्ट कर्तव्य (नियम) का अभाव (टीका यथेष्टं प्रचरन्ति), आश्व.श्रौ.सू. 1.11.14।

"https://sa.wiktionary.org/w/index.php?title=अनियम&oldid=485909" इत्यस्माद् प्रतिप्राप्तम्