अनिर्वचनीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिर्वचनीय¦ पु॰ निर्वचनं निरुक्तिः लक्षणादिना ज्ञापनम्। एबंरूपतया निर्वक्तुमशक्ये परमात्मनि। सत्त्वासत्त्वाभ्या-मेकतररूपेण निर्वक्तुमशक्ये वेदान्तिमते जगति, अज्ञाने चन॰।
“अज्ञानञ्च सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मजंज्ञानविरोधि भावरूपं यत्किञ्चिदिति” वे॰ सा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिर्वचनीय¦ mfn. (-यः-या-यं) Not to be mentioned or described, indescrib- able. E. अ neg. निर्वचनीय describable.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिर्वचनीय [anirvacanīya], a.

Unutterable, indescribable, undefinable, epithet of the Supreme Being.

Improper to be mentioned. -यम् (In Vedānta)

Māyā or illusion, ignorance.

The world. -Comp. -सर्वस्वम् N. of a work by Śrīharṣa, also called खण्डनखण्डखाद्य; तत्र सर्वेषां पदार्थानाम् इदंतया निर्वक्तुमशक्यता दर्शिता.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिर्वचनीय/ अ-निर्वचनीय mfn. unutterable , indescribable

अनिर्वचनीय/ अ-निर्वचनीय mfn. not to be mentioned.

"https://sa.wiktionary.org/w/index.php?title=अनिर्वचनीय&oldid=485932" इत्यस्माद् प्रतिप्राप्तम्