अनिलात्मज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिलात्मज¦ m. (-जः) The son of the wind, HANUMAN or BHI4MA. E. अनिल, and आत्मज son.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिलात्मज/ अनिला m. the son of the wind , हनुमत्or भीम.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anilātmaja : m.: ‘son of wind’, Hanūmant 3. 264. 23; 266. 36.


_______________________________
*3rd word in right half of page p2_mci (+offset) in original book.

previous page p1_mci .......... next page p3_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anilātmaja : m.: ‘son of wind’, Hanūmant 3. 264. 23; 266. 36.


_______________________________
*3rd word in right half of page p2_mci (+offset) in original book.

previous page p1_mci .......... next page p3_mci

"https://sa.wiktionary.org/w/index.php?title=अनिलात्मज&oldid=485954" इत्यस्माद् प्रतिप्राप्तम्