अनिश्चित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिश्चितः, त्रि, (निर् + चि + कर्म्मणि क्तः, न निश्चित इति नञ्समासः ।) निश्चयरहितः । अनिरूपितः । अनिर्णीतः । यथा, “कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः” । इति श्रीभागवतं ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिश्चित¦ mfn. (-तः-ता-तं) Unascertained, not certain. E. अ neg. निश्चित ascertained.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिश्चित/ अ-निश्चित mfn. unascertained , not certain.

"https://sa.wiktionary.org/w/index.php?title=अनिश्चित&oldid=485967" इत्यस्माद् प्रतिप्राप्तम्