अनिष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिष्टः, त्रि, (इष् + कर्म्मणि क्तः, न इष्ट इति नञ- समासः ।) अनभिलषितः । अवाञ्छितः । यथा, “इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत्” । इति साहित्यदर्पणं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिष्ट¦ त्रि॰ इष--क्त विरोधे न॰ त॰। इष्टस्य सुस्वादे-र्विरोधिनि प्रतिकूलवेदनीये दुःखे, तत्साधने--पापे,विषादौ, अपकारे॰ च।
“इष्टनाशादनिष्टाप्तेः करु-णाख्यो रसोभवेदिति सा॰ द॰।
“ध्यायत्यनिष्टं तत्सर्व्वंपाणिग्राहस्य चेतसेति”
“एवं यद्यप्यनिष्टेषु वर्त्तन्ते” इतिअनिष्टं वा प्यानिष्टेषु तं धर्म्मं न विचालयेदिति” मन-[Page0169-a+ 38] सानिष्टचिन्तनमिति” च मनुः। नागबलायां स्त्री। यज--क्त न॰ त॰। अकृतयागे देवादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Unwished, undesirable, bad, unlucky. f. (-ष्टा) A plant, (Sida alba.) E. अन् neg. इष्ट wished.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिष्ट [aniṣṭa], a.

Unwished, undesirable; unfavourable, disagreeable, ill (with gen.); ध्यायत्यनिष्टं यत्किञ्चित्पाणिग्राहस्य चेतसा Ms.9.21 whatever ill she thinks of her husband.

Evil, forbidden.

Bad, unlucky, ominous.

Not honoured with a sacrifice. -ष्टम् An evil, mishap, misfortune, calamity, disadvantage; a crime, offence, wrong, unwelcome thing; ˚एकबुद्धि Māl.8.12; भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी Ku.5.42; ill-omen; प्रातरेव ˚दर्शनं जातम् H.1. -Comp. -अनुबन्धिन् a. followed by or attended with calamities; विषयोपभोगेषु ˚बन्धिषु यः सुखपुद्धिमारो- पयति K.155. -आपत्तिः f., -आपादनम् getting what is not desired, an undesired occurrence. -आशंसिन् a. (˚सूचक) indicating or boding ill. -ग्रहः an evil or malignant planet. -दुष्टधी a. having an evil and corrupt mind.

प्रसङ्गः an undesired occurrence.

connection with a wrong object, argument or rule. -फलम् an evil result.-शङ्का fear of evil. -हेतुः an evil omen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिष्ट/ अन्-इष्ट mfn. (3. इष्) , unwished , undesirable , disadvantageous , unfavourable

अनिष्ट/ अन्-इष्ट mfn. bad , wrong , evil , ominous

अनिष्ट/ अन्-इष्ट n. evil , disadvantage.

अनिष्ट/ अन्-इष्ट mfn. ( यज्) , not offered in sacrifice

अनिष्ट/ अन्-इष्ट mfn. not honoured with a sacrifice.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिष्ट वि.
न अनुष्ठित किया अथवा न अर्पित किया गया, (स्विष्टकृत्), बौ.श्रौ.सू. 1०.55.17; 11.7.3। ० प्रथमयज्ञ वि. जिसने पहली बार (भी) अर्थात् पहले, (सोम) यज्ञ का अनुष्ठान नहीं किया है, निदा.सू. 5.13.26। ० प्रथमसोम वि. जिसने पहली बार भी अर्थात् पहले सोम यज्ञ का अनुष्ठान नहीं किया है, बौ.श्रौ.सू. 22.3.1।

"https://sa.wiktionary.org/w/index.php?title=अनिष्ट&oldid=485969" इत्यस्माद् प्रतिप्राप्तम्