अनीक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीकः, पुं, क्ली, (नास्ति नीः स्वर्गप्रापको यस्मात् । कप्, अर्द्धर्च्चादित्बात् पुंस्त्वं क्लीवत्वञ्च ।) युद्धं, सैन्यं । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीक पुं-नपुं।

सेना

समानार्थक:बल,ध्वजिनी,वाहिनी,सेना,पृतना,अनीकिनी,चमू,वरूथिनी,बल,सैन्य,चक्र,अनीक

2।8।78।2।5

ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः। वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्.।

अवयव : हस्तिः,यूथमुख्यहस्तिः,हस्तिवृन्दम्,निर्बलहस्त्यश्वसमूहः,अश्वः,अश्वसमूहः,रथः,रथसमूहः,वाहनम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,अश्वारोहः,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,धृतकवचगणः,पदातिसमूहः,आयुधजीविः,धनुर्धरः,बाणधारिः,शक्त्यायुधधारिः,यष्टिहेतिकः,पर्श्वधहेतिकः,खड्गधारिः,प्रासायुधिः,कुन्तायुधिः,फलकधारकः,ध्वजधारिः,सैन्यपृष्टानीकः,चमूजघनः

स्वामी : सैन्याधिपतिः

सम्बन्धि2 : सैन्यवासस्थानम्,सैन्यरक्षणप्रहरिकादिः,सेनायां_समवेतः

वृत्तिवान् : सेनारक्षकः,सैन्याधिपतिः

 : हस्त्यश्वरथपादातसेना, पदातिः, पदातिसमूहः, सैन्यव्यूहः, व्यूहपृष्टभागः, सैन्यपृष्टानीकः, पत्तिसेना, सेनामुखनामकसेना, गुल्मसेना, गणसेना, वाहिनीसेना, पृतनासेना, चमूसेना, अनीकिनीसेना, अक्षौहिणीसेना, प्रस्थितसैन्यः, अतिसङ्कुलसैन्याः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अनीक पुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।104।2।2

मृधमास्कन्दनं संख्यं समीकं सांपरायिकम्. अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीक¦ पु॰ न॰ अनित्यनेन अन--ईकन् अर्द्धर्चादि। सैत्ये, तस्यहि जीवनरक्षकत्वम्। न नीयते अपसार्य्यतेऽस्मात्। नी--क्विप् ब॰ कप् ह्रस्वाभावः। युद्धे, ततोहि प्रायोमरणा-न्नपुनरावृत्तिः।
“रथेषुवोऽनीकेष्वधिश्रिय” इति ऋ॰

८ ,

२० ,

१२ अनीकेषु सेनामुखेष्विति भा॰।
“दृष्ट्वा तु पाण्डवानीकंव्यूढं दुर्य्योधनस्तदेति” गीता मुखे, तस्य प्राणवायुनिःसा-रणद्वारत्वात् तथात्वम्
“अग्नेरनीकमपआविवेशापामिति” यजु॰

८ ,

२४ ,
“अनीकं मुखमिति” वेददीपः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीक¦ mn. (-कः-कं)
1. An army forces.
2. War, combat. E. अन् to live, and ईकन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीकः [anīkḥ] कम [kama], कम [अनिति जीवत्यनेन; अन्-ईकन् Uṇ.4.16-17]

Army, forces; troop, host; दृष्ट्वा तु पाण्डवानीकम् Bg.1.2. महारथानां प्रतिदन्त्यनीकम् Ki.16.14. पदातींश्च महीपालः पुरो$- नीकस्य योजयेत् H.3.73.

A collection, group, mass; नवाम्बुदानीकमुहूर्तलाञ्छने R.3.53.

Battle, fight, combat.

A row, line, marching column.

Front, head; chief; रथेषु नो$नीकेष्वधिश्रियः Rv.8.2.12. (सेनामुखेषु); अग्निर्वै देवानामनीकम् Śat. Br.; अग्निमनीकं कृत्वा. cf. अनीकस्तु रेण सैन्ये सन्देहे$पि च कथ्यते Nm.

Face, countenance, ibid (मुखम्) (तस्य प्राणवायुनिस्सारणात् तथात्वम्); splendour; brilliance; form (तेजस्); स्वनीक Rv.7.1.23,3.6 (mostly Ved. in these two senses)

Edge, point.

Comp. स्थः a warrior, combatant.

a sentinel., (armed) watch. अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः Rām.6.32.34.

an elephantdriver, or its trainer (द्राविडी 'अने' = हत्ती); अनीकस्थप्रमाणैः प्रशस्तव्यञ्जनाचारान् हस्तिनो गृह्णीयुः Kau. A.2.2.

a wardrum or trumpet.

a signal, mark; sign. -स्थानम् a military station; Kau. A.1.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीक mn. ( अन्) , face

अनीक mn. appearance , splendour , edge , point

अनीक mn. front , row , array , march

अनीक mn. army , forces

अनीक mn. war , combat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of first सावर्ण Manu Br. IV. 1. ६५.

"https://sa.wiktionary.org/w/index.php?title=अनीक&oldid=485986" इत्यस्माद् प्रतिप्राप्तम्