सामग्री पर जाएँ

अनीकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीकः, पुं, क्ली, (नास्ति नीः स्वर्गप्रापको यस्मात् । कप्, अर्द्धर्च्चादित्बात् पुंस्त्वं क्लीवत्वञ्च ।) युद्धं, सैन्यं । इति मेदिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीकः [anīkḥ] कम [kama], कम [अनिति जीवत्यनेन; अन्-ईकन् Uṇ.4.16-17]

Army, forces; troop, host; दृष्ट्वा तु पाण्डवानीकम् Bg.1.2. महारथानां प्रतिदन्त्यनीकम् Ki.16.14. पदातींश्च महीपालः पुरो$- नीकस्य योजयेत् H.3.73.

A collection, group, mass; नवाम्बुदानीकमुहूर्तलाञ्छने R.3.53.

Battle, fight, combat.

A row, line, marching column.

Front, head; chief; रथेषु नो$नीकेष्वधिश्रियः Rv.8.2.12. (सेनामुखेषु); अग्निर्वै देवानामनीकम् Śat. Br.; अग्निमनीकं कृत्वा. cf. अनीकस्तु रेण सैन्ये सन्देहे$पि च कथ्यते Nm.

Face, countenance, ibid (मुखम्) (तस्य प्राणवायुनिस्सारणात् तथात्वम्); splendour; brilliance; form (तेजस्); स्वनीक Rv.7.1.23,3.6 (mostly Ved. in these two senses)

Edge, point.

Comp. स्थः a warrior, combatant.

a sentinel., (armed) watch. अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः Rām.6.32.34.

an elephantdriver, or its trainer (द्राविडी 'अने' = हत्ती); अनीकस्थप्रमाणैः प्रशस्तव्यञ्जनाचारान् हस्तिनो गृह्णीयुः Kau. A.2.2.

a wardrum or trumpet.

a signal, mark; sign. -स्थानम् a military station; Kau. A.1.16.

"https://sa.wiktionary.org/w/index.php?title=अनीकः&oldid=485987" इत्यस्माद् प्रतिप्राप्तम्