अनीति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीतिः, स्त्री, (न नीतिः, नञ्समासः ।) दुर्नीतिः । अन्यायः । अत्याचारः । यथा, -- “विष्टयो व्यतिपाताश्च ये चान्येऽनीतिसम्भवाः” । इति वामनपुराणं ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीति¦ f. (-तिः)
1. Impropriety, immorality.
2. Impolicy, ill conduct. E. अ neg. नीति good conduct.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीतिः [anītiḥ], f.

Impropriety, immorality; injustice, wrong act; indiscretion, foolish conduct.

(न ईतिः) Freedom from calamity. -Comp. -ज्ञ, -विद् a. impolite, not discreet, not conversant with policy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीति/ अ-नीति f. impropriety , immorality , injustice

अनीति/ अ-नीति f. impolicy , foolish conduct , indiscretion.

अनीति/ अन्-ईति f. freedom from a calamitous season.

"https://sa.wiktionary.org/w/index.php?title=अनीति&oldid=485991" इत्यस्माद् प्रतिप्राप्तम्