अनीश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीशः, पुं, (नास्ति ईशः नियन्ता यस्य सः ।) विष्णुः । इति तस्य सहस्रनाममध्ये पठितः ॥ ईश्वरभिन्ने त्रि । यथा, -- “अनीशो वा कुर्य्याद्भुवनजनने कः परिकरं” । इति पुष्पदन्तः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीश¦ पु॰ नास्ति ईशो नियन्ता यस्य ब॰। सर्वनियन्तरिविष्णौ, स्वामिशून्ये त्रि॰। न॰ त॰। ईश्वरभिन्ने
“भजेरन् मातृकं रिकथमनीशास्ते हि जीवतोरिति” मनुः। अस्वतन्त्रे,
“एकोह्यनीशः सर्वत्रेति” व्यास स्मृतिः। ईश--भावे अङ् न॰ त॰। दीनभावे स्त्री
“निमृगोऽनी-शया शोचतीति” मु॰ उ॰। दोनभावोऽनीशेति भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीश¦ mfn. (-शः-शा-शं) One who has not a lord or superior. m. (-शः) VISHNU. E. अन् neg. ईश lord.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीश [anīśa], a. Having no lord or superior, paramount, supreme, without a controller, uncontrolled; सर्वप्रभुरनी- शस्त्वम् R.1.2.

Not a master or lord, having no mastery or control over; not master of (with gen.); powerless; गात्राणामनीशो$स्मि संवृत्तः Ś.2; अनीशया शरीरस्य हृदयं स्ववशं मयि न्यस्तम् V.2.19; उर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् । भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥ Ms.9. 14.

Not one's own master, not independent (अस्व- तन्त्र); एको ह्यनीशः सर्वत्र. -शः N. of Viṣṇu (सर्वनियन्ता अन- न्यस्वामिको हि सः). -शा Helplessness (दीनभाव); समाने वृक्षे पुरुषो निमग्नो$नीशया शोचति मुह्यमानः Muṇḍ.3.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीश/ अन्-ईश mfn. one who has not a lord or superior , paramount

अनीश/ अन्-ईश mfn. powerless , unable

अनीश/ अन्-ईश m. विष्णु

"https://sa.wiktionary.org/w/index.php?title=अनीश&oldid=485998" इत्यस्माद् प्रतिप्राप्तम्