अनुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकः, त्रि, (अनु कामयते, अनु + कन् । का- मुकः । कामी । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक वि।

कामुकः

समानार्थक:कामुक,कमितृ,अनुक,कम्र,कामयितृ,अभीक,कमन,कामन,अभिक

3।1।23।2।7

सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः। मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक¦ त्रि॰ अनुकामयते अनु + कामतर्य्यर्थे कन्। कामुके
“अनुकाभिकाभीकाः कमयितेति” पा॰
“वाचमनुकामा-त्मनोऽकुरुतेति” कौ॰ ब्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक¦ mfn. (-कः-का-कं) Lustful, libidinous. E. अनु and क from कम to desire.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक [anuka], a. [अनु-कन् P.V.2.74, अनुकामयते इति अनुकः कमिता Sk.]

Greedy; desirous.

Libidinous, lustful (as a lover).

Sloping.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक/ अनु-क mf( आ)n. subordinate , dependent TS. S3Br.

अनुक/ अनु-क mf( आ)n. " being after " , lustful Pa1n2. 5-2 , 74.

"https://sa.wiktionary.org/w/index.php?title=अनुक&oldid=486003" इत्यस्माद् प्रतिप्राप्तम्