अनुकम्पन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पन¦ त्रि॰ अनु + कम्प--युच्। दयाशीले।
“सर्वभूतानु-कम्पन” इति रामा॰। भावे ल्युट्। दयायां न॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पन [anukampana], a. One who pities, kindhearted, compassionate. -नम् Compassion, pity, tenderness, sympathy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पन/ अनु-कम्पन n. sympathy , compassion.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पन न.
चमसाध्वर्यओं द्वारा नाराशंस संज्ञक प्यालों को कँपाना (प्रथम सोम-सवन में), भा.श्रौ.सू. 13.31.1। अनुकम्प्य (अनु + कम्प् + ल्यप्) हिलाकर, कँपाकर, वैखा.श्रौ.सू. 21.15.3।

"https://sa.wiktionary.org/w/index.php?title=अनुकम्पन&oldid=486006" इत्यस्माद् प्रतिप्राप्तम्