अनुकम्प्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्प् [anukamp], 1 A. To take pity or compassion on, sympathize with, pity (with acc.); किमुज्जिहानजीवितां वराकीं नानुकम्पसे Māl.1; कथं ब्राह्मणी मामनुकम्पते Mk.3; कम्पसे नानुकम्पसे 4.8; with loc. also; सौहृदेन तथा प्रेम्णा सदा मध्यनु- कम्पसे Mb. -Caus. To pity &c.; शफरीं प्रथमा वृष्टिरिवान्व- कम्पयत् Ku.4.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्प्/ अनु- to sympathize with , compassionate: Caus. P. ( impf. -अकम्पयत्) id. Kum.

"https://sa.wiktionary.org/w/index.php?title=अनुकम्प्&oldid=199183" इत्यस्माद् प्रतिप्राप्तम्