अनुकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकर [anukara], a. Imitating. -रः An assistant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकर/ अनु-कर mfn. imitating S3Br.

अनुकर/ अनु-कर m. an assistant AV. xii , 2 , 2.

"https://sa.wiktionary.org/w/index.php?title=अनुकर&oldid=486011" इत्यस्माद् प्रतिप्राप्तम्