अनुकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकरणम्, क्ली, (अनु + कृ + ल्युट् ।) अनुकारः । सदृशीकरणं । व्याकरणमते तत् द्विविधं । यत्रार्थ- रहितकेवलशब्दस्य सदृशकरणं तत् शब्दानु- करणं १ । यत्रार्थविशिष्टस्य सदृशकरणं तदर्थानु- करणं २ । इति गोयीचन्द्रदीकोपरि विद्यालङ्कार- टीप्पनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकरण¦ न॰ सावृश्ये अनु + कृ--ल्युट्। सदृशक्रियादिकरणे। तच्च गुणक्रियावयवादिभिः सदृशीकरणम्। अनुक्रियतेऽ-नेनेति करणे ल्युट्। सदृशीकरणसाधने। यथा पटत्सां-[Page0170-b+ 38] प्रभृतिशब्दाः अव्यक्तशब्दानुकरणानि।
“अव्यक्तस्यानुकरणस्यात इतौ” इति पा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकरण¦ n. (-णं)
1. Imitation, making or doing any thing like or in imita- tion of another, following an example.
2. Resemblance, similarity. E. अनु, and करण making.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकरणम् [anukaraṇam] कृतिः [kṛtiḥ], कृतिः f.

Imitation; त्वदीयसुचरितैकदेशस्यानु- करणं किलैतत् Mu.7.

Copy, resemblance, similarity; शब्दानुकरणम् onamatopoeia; अव्यक्तानुकरणस्यात इतौ P.VI. 1.98; V.4.57; I.4.62; धूमोद्गारानुकृतिनिपुणाः Me.71.

Compliance; ओमित्येतदनुकृति ह स्म वै Taitt. Up.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकरण/ अनु-करण n. the act of imitation or of following an example

अनुकरण/ अनु-करण n. resemblance , similarity.

"https://sa.wiktionary.org/w/index.php?title=अनुकरण&oldid=486012" इत्यस्माद् प्रतिप्राप्तम्