अनुकूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकूलः, त्रि, (अनुकूलं करोति, अनुकूल + करो- त्यर्थे णिच् पचाद्यच् ।) अप्रतिकूलः । दक्षिणः । सहायः । यथा, “मयानुकूलेन नभस्वतेरितं” । इति श्रीभागवतं ॥

अनुकूलः, पुं, (अनुकूलयति केवलस्वपत्नीं सुखयति, अनुकूल + करोत्यर्थे णिच् अच् ।) पतिभेदः । तस्य लक्षणं । “सदा पराङ्गनापराङ्मुखत्वे सति स्वस्त्र्यनुरक्तत्वं” । इति रसमञ्जरी ॥ (यथा साहित्यदर्पणे, -- “एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः । किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्या- महे दुःस्थितं” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकूल¦ त्रि॰ कूलमावरणं स्नेहेनानुबन्ध इति यावत् अनु-गतस्तम् अत्या॰ स॰। सहचरे, सहाये, स्वपक्षपातिनि,
“नारीणामनुकूलमाचरसि चेज्जानासीति” का॰ प्र॰।
“अनुकूलयतीन्द्रोऽपि स्वर्गद्रुमविभूषणैरिति” कुमा॰अनुकूलयति अनुकूलं करोतीति नामधातुः। दन्तीवृक्षेस्त्री राजनि॰। अलङ्कारशास्त्रप्रसिद्धे
“अनुकूल एक-रति” रित्युक्ते नायकभेदे
“एकस्यामेव नायिकायामास-क्तोऽनुकूलनायक” इति तदर्थः यथा
“अस्माकं सखि!वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रागतिरुद्धतं, न हसितं, नैवास्ति कश्चिन्मदः। किन्त्व-थेऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो न्यान्यतो दृष्टिंनिक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम्” इति॥
“अनुकूलं प्रातिकूल्यमानुकूल्यानुबन्धि चेत्” इति (सा॰द॰) इत्युक्तेऽर्थालङ्कारभेदे न॰। यथा
“कुपितासि यदातन्वि! निधाय करजक्षतम्। बधान भुजपाशाभ्यां कण्ठ-मस्य दृढं तदा॥ ”
“सर्वेषामात्मत्वेनानुकूले परमेश्वरेपु॰
“अनुकूलः शतावर्त्तैति” विष्णुस॰। सर्वेषामात्मत्वादनु-कूलः न हि स्वस्मिन् प्रतिकूलं स्वयमाचरतीति” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकूल¦ mfn. (-लः-ला-लं) Friendly, well disposed to favourable or con- formable to. m. (-लः) A faithful husband. f. (-ला) Croton polyan- drum. n. (-लं) Favour, kindness. E. अनु, and कूल race, family.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकूल [anukūla], a. [अनुगतः कूलं तटं स्नेहादिबन्धनं वा]

Favourable, agreeable (lit. following the bank of slope, according to the current, with the grain;), as wind, fate &c.; मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् Me.9; शान्त ˚पवनश्च Ś.4.11; ˚परिणामा संवृत्ता Ś.7; बाणास्त एव मदनस्य ममानुकूलाः V.3.2.

Friendly, kind, well or kindly disposed.

Conformable to; pleasing, agreeable or favourable to, conducting to, capable of; oft. in comp.; स्पर्शानुकूला इव सूर्यकान्ताः Ś.2.7; अननुकूलो$भिमानस्य K.45 not inclined to pride; दर्शनानुकूलाहमस्य न वेति 197; कुशलविरचितानुकूलवेशः R.5.76 befitting, suitable.

लः A faithful or kind husband, (एकरतिः S. D. or एकनिरतः एकस्यामेव नायिकायाम् आसक्तः), a variety of नायक.

'Favourable to all', epithet of Viṣṇu.

ला N. of a tree (दन्ती) Croton Polyandrum.

N. of a metre.

लम् Favour, kindness; नारीणामनुकूलमाचरति चेत् K. P.9.

(Rhet.) A figure in which unfavourableness turns into kindness; अनुकूलं प्रतिकूल्यमानुकूल्यानुबन्धि चेत् S. D.; कुपितासि यदा तन्वि निधाय करजक्षतम् । बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा ॥.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकूल/ अनु-कूल mf( आ)n. following the bank( कूल)or slope or declivity

अनुकूल/ अनु-कूल mf( आ)n. according to the current AV.

अनुकूल/ अनु-कूल mf( आ)n. favourable , agreeable

अनुकूल/ अनु-कूल mf( आ)n. conformable to

अनुकूल/ अनु-कूल mf( आ)n. friendly , kind , well-disposed

अनुकूल/ अनु-कूल m. a faithful or kind and obliging husband

अनुकूल/ अनु-कूल m. N. of a metre

अनुकूल/ अनु-कूल n. (in poetry) narrative of calamity leading finally to happiness.

"https://sa.wiktionary.org/w/index.php?title=अनुकूल&oldid=486022" इत्यस्माद् प्रतिप्राप्तम्