अनुकृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकृ [anukṛ], 8 U.

To do after or afterwards; follow; especially to imitate, do after or in imitation of, resemble, equal, copy (with gen.); ततो$नुकुर्याद्विशदस्य तस्याः... स्मितस्य Ku.1.44; श्यामतया हरेरिवानुकुर्वतीम् K.1; अनुकरोति भगवतो नारायणस्य 6.282; ननु कलभेन यूथपतेरनुकृतम् M.5; (also with acc.); सर्वाभिरन्याभिः कलाभिरनुचकार तं वैशम्पायनः K.76; शैलाधिपस्यानुचकार लक्ष्मीम् Bk.2.8; बहुतरं भवन्तमनु- करोति V.5; Ms.2.199.

To requite, recompense.

To try on, adjust, adapt; बन्धं ततो$नुकुर्वित Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकृ/ अनु- to do afterwards , to follow in doing; to imitate , copy; to equal; to requite; to adopt:Caus. -कारयति, to cause to imitate.

"https://sa.wiktionary.org/w/index.php?title=अनुकृ&oldid=199228" इत्यस्माद् प्रतिप्राप्तम्