अनुकृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकृति¦ स्त्री अनु + कृ--क्तिन्।
“अनुकरणे। ओमित्येतद-नुकृतिर्हस्म वा” इति श्रुतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकृति/ अनु-कृति f. imitation , a copy , compliance.

"https://sa.wiktionary.org/w/index.php?title=अनुकृति&oldid=486027" इत्यस्माद् प्रतिप्राप्तम्