अनुक्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रमः, पुं, (क्रममनुगतः, प्रादिसमासः ।) यथा- क्रमं । तत्पर्य्यायः । आनुपूर्ब्बी २ परिपाटी ३ आवृत् ४ पर्य्यायः ५ । इत्यमरः ॥ प्रतिसंक्रमणं । अनुक्रमणिका । यथा, -- “द्वादशे तु पुराणोक्तसर्व्वार्थानुक्रमः कृतः । प्रथमस्कन्धमारभ्य प्राधान्येन समासतः” ॥ इति श्रीभागवते १२ स्कन्धे १२ अध्यायटीकायां श्रीधरस्वामी ॥ (“कनिंष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्” इति याज्ञवल्क्यः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रम पुं।

क्रमः

समानार्थक:आनुपूर्वी,आवृत्त,परिपाटी,अनुक्रम,पर्याय

2।7।36।5।4

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्. प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रम¦ त्रि॰ अनुगतः क्रमम् अत्या॰ स॰। अनुगतक्रमेक्रमानुल्लङ्घिते, अनुक्रमश्च यस्योत्तरं यस्य पाठः करणं[Page0171-b+ 38] वा उचितं तदनतिक्रमेण तस्यानुष्ठानरूपा परपाटी।
“प्रचक्रमे वक्तुमनुक्रमज्ञा” इति रघुः। क्रमश्च स्थानंतत्स्वरूपादि क्रमशब्दे वक्ष्यते। क्रममनतिक्रम्य यथार्थेअव्ययी॰। क्रमानतिक्रमे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रम¦ m. (-मः) Order, method. E. अनु methodically, and क्रम to go, with घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रम [anukrama], a. [अनुगतः क्रमम्] In due order.

मः Succession, order, sequence, arrangement, method, due order; प्रचक्रमे वक्तुमनुक्रमज्ञा R.6.7; श्वश्रूजनं सर्वमनुक्रमेण 14. 6; गृहीतानुक्रमाद्दाप्यो Y.2.41.

A table of contents, index, such as that of the Vedic Saṁhitās.

Routine order, daily practice; मानेन रक्ष्यते धान्यमश्वान् रक्षत्यनुक्रमः Mb.5.34.4. (अनुक्रमः व्यायामशिक्षादिः इति भाष्यकारः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रम/ अनु-क्रम m. succession , arrangement , order , method

अनुक्रम/ अनु-क्रम m. an index showing the successive contents of a book

"https://sa.wiktionary.org/w/index.php?title=अनुक्रम&oldid=486032" इत्यस्माद् प्रतिप्राप्तम्