अनुक्रमण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रमण¦ n. (-णं)
1. Proceeding methodically or in order.
2. Following. E. अनु, and क्रमण going.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रमणम् [anukramaṇam], 1 Proceeding in order.

Following. -णी, -णिका [स्वार्थे कन्] A table of contents, an index showing the successive contents of a work. उभे सन्ध्ये जपन्किञ्चित् सद्यो मुच्येत किल्बिषात् । अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम् ॥ Mb.1.1.263.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रमण/ अनु-क्रमण n. proceeding methodically or in order

अनुक्रमण/ अनु-क्रमण n. following.

"https://sa.wiktionary.org/w/index.php?title=अनुक्रमण&oldid=486033" इत्यस्माद् प्रतिप्राप्तम्