अनुक्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रम् [anukram], 1 U., 4 P.

To go after, follow (fig. also); महर्षिभिरनुक्रान्तं धर्मपन्थानमास्थितः Rām; to betake oneself to; तीर्थयात्रामनुक्रामन् Mb.; व्यवसायमनुक्रान्ता कान्ते त्वमति- शोभनम् Rām.

To count up, enumerate, state or go through in order; यच्चानुक्रान्तं यच्चानुक्रंस्यते Mbh. on P.I. 1.72; give a table of contents, used frequently in the Nirukta.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रम्/ अनु- to go on , go after , follow; to go through in order , enumerate , supply with an abstract or index.

"https://sa.wiktionary.org/w/index.php?title=अनुक्रम्&oldid=199253" इत्यस्माद् प्रतिप्राप्तम्