अनुक्रिया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रिया¦ f. (-या)
1. Imitation, doing any thing subsequently or in like manner.
2. A subsequent rite or ceremony. E. अनु and क्रिया act.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रिया/ अनु-क्रिया f. imitation , doing anything in like manner or subsequently

अनुक्रिया/ अनु-क्रिया f. a subsequent rite.

"https://sa.wiktionary.org/w/index.php?title=अनुक्रिया&oldid=486036" इत्यस्माद् प्रतिप्राप्तम्