अनुक्रोश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रोशः, पुं, (अनु + क्रुश् + घञ् ।) करुणा । दया । इत्यमरः ॥ (“सौहार्दाद्वा विधुर इति वा मय्यनु- क्रोशबुद्ध्या” । इति मेघदूते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रोश पुं।

करुणरसः

समानार्थक:कारुण्य,करुणा,घृणा,कृपा,दया,अनुकम्पा,अनुक्रोश,बत,हन्त

1।7।18।2।4

उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा। कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रोश¦ m. (-शः) Tenderness, compassion. E. अनु, and क्रुश to bewail, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रोशः [anukrōśḥ], 1 Pity, compassion, tenderness (with loc.); भगवन्कामदेव न ते मय्यनुक्रोशः Ś.3 ; Me.117; किमपि सानुक्रोशः कृतः made to relent Ś.4; न ते मां प्रति अनुक्रोशः Ś.3.

One who has gone over a krośa (2 miles) (अनुगतः क्रोशम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रोश/ अनु-क्रोश m. tenderness , compassion.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रोश पु.
अप्रसन्नता का अनुभव, का.श्रौ.सू. 25.4.3०; एक साम का नाम, जै.ब्रा. 2.398। ० क्रोशिन् वि. अप्रसन्न, आश्व.श्रौ.सू. 8.14.1; 16।

"https://sa.wiktionary.org/w/index.php?title=अनुक्रोश&oldid=486037" इत्यस्माद् प्रतिप्राप्तम्