अनुक्षप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्षपम् [anukṣapam], ind. Night aftar night; Ki.

"https://sa.wiktionary.org/w/index.php?title=अनुक्षप&oldid=199267" इत्यस्माद् प्रतिप्राप्तम्