अनुग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगः, त्रि, (अनुगच्छति, अनु + गम् + डः ।) पश्चाद्गामी । अनुचरः । अनुसरः । तत्पर्य्यायः । अन्वक् २ अन्वक्षः ३ अनुपदः ४ । इत्यमरः ॥ सेवकः ५ । दासः ६ । इति हलायुधः ॥ (“येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत” । इति महाभारते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग वि।

पश्चादर्थः

समानार्थक:अन्वञ्च्,अन्वक्ष,अनुग,अनुपद

3।1।78।2।3

नूत्नश्च सुकुमारं तु कोमलं मृदुलम्मृदु। अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग¦ त्रि॰ अनुगच्छति अनु + गम--ड। पश्चाद्गामिनि,
“गोत्र-रिक्थानुगः पिण्डः व्यपैति ददतः स्वधेति” छिद्रं निवा-रयेत् सर्वं श्वशूकरमुखानुगमिति” प्रमदाह्युत्पथं नेतुंकामक्रोधवशानुगमिति” च मनुः। सहचरे, आनुलोम्यंगते, सेवके च।
“तद्भूतनाथानुग! नार्हसि त्वमिति” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग¦ mfn. (-गः-गा-गं)
1. Following.
2. A follower, a servant. m. (-गः) A husband, a master. E. अनु after, and ग who goes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग [anuga], a. [अनुगच्छतीति, गम्-ड] (In comp.) Following, going after; corresponding or tallying with, adequate to; सदा पुष्ठानुगः पुरे Pt.I.59; गीतानुगं वारि मृदङ्गवाद्यम् R.16. 64; Me.47; कामक्रोधवशानुगम् Ms.2.214; गोत्ररिक्थानुगः पिण्डः 9.142 governed or regulated by; 8.239. -गः A follower, (obedient) servant, companion; तद्भूतनाथानुग R.2.58,9.82; बल˚ followed by an army, being the head of an army.

अनुगम् [anugam], 1 P.

To go after, follow, attend, accompany; अनिभिज्ञो गुणानां यो न भृत्यैरनुगम्यते Pt.1.73; ओदकान्तात्स्निग्धो जनो$नुगन्तव्यः Ś.4; केकासवैरनुगम्यमानो भूषणनिनादः K.84; मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् R.2.2; छायेव तां भूपति- रन्वगच्छत् 6, Ms.12.115;

To follow, practise, observe, obey, act up to; प्रतिशब्दक इव राजवचनमनुगच्छति जनो भयात् K.14; पूर्वैरयमभिप्रेतो गतो मार्गो$नुगम्यते Rām.; विपत्तौ च महाँल्लोके धीरतामनुगच्छति H.3.37.

To seek, wander through; काननं वापि शैलं वा यं रामो$नुगमिष्यति Rām.; कृत्स्नां पृथ्वीमनुगच्छत ibid. go in quest of.

To come, arrive, approach, present oneself (as time); काले त्वनुगते Bhāg.

To answer or respond to; correspond with, be suitable to; imitate, resemble; धनुःश्रियं गोत्रभिदो$नुगच्छति Ki.4.326; आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत् R. 16.13; न चापि कादम्बरीं लक्ष्मीरनुगन्तुमलम् K.23.

To go or die out, be extinguished; यद्येष उख्यो$ग्निरनुगच्छेत् Śat. Br.

To enter into. -Caus. [गमयति] To cause to follow, follow; उद्ग्रीवैरनुगमितस्य पुष्करस्य M.1.21 followed or accompanied in sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग/ अनु-ग mf( आ)n. going after , following , corresponding with , adapted to

अनुग/ अनु-ग mf( आ)n. a companion

अनुग/ अनु-ग mf( आ)n. a follower , a servant

अनुग/ अनु-ग mf( आ)n. ( ifc. )followed by

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग वि.
अनुसर्ता, पीछे चलने वाला, आप.श्रौ.सू. 1.7.13; भा.श्रौ.सू. 1.7.8; हि.श्रौ.सू. 2.7.2०। अनुगच्छ् (गम्) 1. पीछे चलना, ‘आ आगनीघ्रात् अनुगच्छति सुन्वन्’ का.श्रौ.सू. 1०.2.14; 2. लुप्त हो जाना, का.श्रौ.सू. 25.3.1; अनुगमयेत्, आश्व.श्रौ.सू. 3.12.21; (गमयन्ति) वारा.श्रौ.सू. 1.4.1.22।

"https://sa.wiktionary.org/w/index.php?title=अनुग&oldid=486041" इत्यस्माद् प्रतिप्राप्तम्