अनुगमन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगमनम्, क्ली, (अनु साहित्येन गमनं, अनु + गम् + भावे ल्युट् ।) सहगमनं । यथा, “अष्टौ लोक- पाला आदित्यचन्द्रानिलाग्न्याकाशभूमिजलहृद- यावस्थितान्तर्यामिपुरुषयमदिनरात्रिसन्ध्याधर्म्माः ! यूयं साक्षिणो भवत ज्वलच्चितारोहणेन भर्तृ- शरीरानुगमनमहं करोमि” । इति शुद्धितत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगमन¦ न॰ अनु + गम--भावे ल्युट्। पश्चाद्गमने।
“शवानु-गमनाशौचं स्नानमात्रेण शुध्यतीति” स्मृतिः भर्त्तृशरीरा-नुगमनमहं करिष्यामीति शु॰ त॰ रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगमन¦ n. (-नं)
1. Going after, following.
2. Dying after, as of a widow. See अनुमरण E. अनु, and गमन going.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगमन/ अनु-गमन n. following , going after in life or death

अनुगमन/ अनु-गमन n. post-cremation of a widow

अनुगमन/ अनु-गमन n. imitating , approaching.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगमन न.
लुप्त होना, बुझना, का.श्रौ.सू. 25.3.24। अनुगमयित्वा (श्रौत-अगिन् को) बुझाकर, आश्व.श्रौ.सू. 3.1०.16। अनुगमय्य (अनु + गम् + णिच् + ल्यप्) (अगिन्) को बुझाकर, मा.श्रौ.सू. 1.5.2.9; 3.3.2।

"https://sa.wiktionary.org/w/index.php?title=अनुगमन&oldid=486047" इत्यस्माद् प्रतिप्राप्तम्