अनुगम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगम् [anugam], 1 P.

To go after, follow, attend, accompany; अनिभिज्ञो गुणानां यो न भृत्यैरनुगम्यते Pt.1.73; ओदकान्तात्स्निग्धो जनो$नुगन्तव्यः Ś.4; केकासवैरनुगम्यमानो भूषणनिनादः K.84; मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् R.2.2; छायेव तां भूपति- रन्वगच्छत् 6, Ms.12.115;

To follow, practise, observe, obey, act up to; प्रतिशब्दक इव राजवचनमनुगच्छति जनो भयात् K.14; पूर्वैरयमभिप्रेतो गतो मार्गो$नुगम्यते Rām.; विपत्तौ च महाँल्लोके धीरतामनुगच्छति H.3.37.

To seek, wander through; काननं वापि शैलं वा यं रामो$नुगमिष्यति Rām.; कृत्स्नां पृथ्वीमनुगच्छत ibid. go in quest of.

To come, arrive, approach, present oneself (as time); काले त्वनुगते Bhāg.

To answer or respond to; correspond with, be suitable to; imitate, resemble; धनुःश्रियं गोत्रभिदो$नुगच्छति Ki.4.326; आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत् R. 16.13; न चापि कादम्बरीं लक्ष्मीरनुगन्तुमलम् K.23.

To go or die out, be extinguished; यद्येष उख्यो$ग्निरनुगच्छेत् Śat. Br.

To enter into. -Caus. [गमयति] To cause to follow, follow; उद्ग्रीवैरनुगमितस्य पुष्करस्य M.1.21 followed or accompanied in sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगम्/ अनु- cl.1 P. -गच्छति, -गन्तुम्, to go after , follow , seek , approach , visit , arrive; to practise , observe , obey , imitate; to enter into; to die out , be extinguished: Caus. -गमयति, to imitate cause to die out.

"https://sa.wiktionary.org/w/index.php?title=अनुगम्&oldid=199295" इत्यस्माद् प्रतिप्राप्तम्