अनुगामिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगामी, [न्] त्रि, (अनुगच्छति, अनु + गम् + णिनि ।) कामंगामी । इति हेमचन्द्रः ॥ सह- चरः २ । पश्चाद्गामी ३ । यथा, -- “दृष्ट्वा श्रियमिवायान्तीं ब्रह्माणमनुगामिनी” । इति रामायणं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगामिन्¦ त्रि॰ अनुगच्छति अनु + गम--णिनि। पश्चाद्गन्तरि,सहचरे च। स्त्रियां ङीप्।
“दृष्ट्वा स्त्रियमिवायान्तींब्राह्मणीमनुगामिनीमिति” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगामिन्¦ m. (-मी)
1. A companion a follower.
2. One who goes behind or after. E. अनु after or with, and गामिन् who goes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगामिन् [anugāmin], a. Following. -m. A follower = अनुग.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगामिन्/ अनु-गामिन् mfn. following , a companion.

"https://sa.wiktionary.org/w/index.php?title=अनुगामिन्&oldid=486051" इत्यस्माद् प्रतिप्राप्तम्