अनुगीता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगीता [anugītā], f. An after-song. N. of a part of the fourteenth book of the Mb (Chs.16-92).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगीता/ अनु-गीता f. " an after-song " , N. of part of the fourteenth book of the महाभारत(chaps. 16-92).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anugītā : f.: Name of the 92nd parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha. It explains matters related to the knowledge of the soul (anugītā tataḥ parva jñeyam adhyātmavācakam) 1. 2. 66, 33, 70.

Related to Adhyāyas 14. 16-50 (some of the Adhyāyas are also called Brāhmaṇagītā or Guruśiṣyasaṁvāda).


_______________________________
*1st word in right half of page p167_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anugītā : f.: Name of the 92nd parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha. It explains matters related to the knowledge of the soul (anugītā tataḥ parva jñeyam adhyātmavācakam) 1. 2. 66, 33, 70.

Related to Adhyāyas 14. 16-50 (some of the Adhyāyas are also called Brāhmaṇagītā or Guruśiṣyasaṁvāda).


_______________________________
*1st word in right half of page p167_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनुगीता&oldid=486055" इत्यस्माद् प्रतिप्राप्तम्