अनुचर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुचरः, त्रि, (अनु साहित्येन चरति गच्छति, अनु + चर + ट ।) सहचरः । सहायः । इत्य- मरः ॥ दासः । इति हलायुधः ॥ (“अनुचरेण धनाधिपतेरथो” । इति भारविः । “पैतृकं वाञ्छतो राज्यं पार्थस्यानुचरा व्यधुः” । इति रामायणं ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुचर पुं।

सहायकः

समानार्थक:अनुप्लव,सहाय,अनुचर,अभिचर,सचिव

2।8।71।2।3

चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः। अनुप्लवः सहायश्चानुचरोऽभिचरः समाः॥

स्वामी : सैन्याधिपतिः

सम्बन्धि1 : योद्धा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुचर¦ त्रि॰ अनुचरति अनु + चर--ट स्त्रियां ङीप् अच् वास्त्रियां टाप्। सहचरे, पश्चाद्गामिनि, दासादौ,
“व्रतायतेनानुचरेण धेनोरिति”
“अन्येद्युरात्मानुचरस्य भावमितिच” रघुः। अनुगतश्चरं दूतं गतिस॰। दूतानुगे त्रि॰। सेवके च,
“गन्धर्वा गुह्यकायक्षा विबुधानुचराश्च ये” इतिमनुः
“चत्वारि च शतान्यनुचरणामिति” कौ॰ ब्रा॰
“अप्सरसो महेन्द्रानुचरा दशेति
“सौमित्रिसीतानुचर-स्येति” भट्टिः।
“पालागली सानुचर्य्यः शतेन शतेन” इतिकात्या॰

२० ,

१ ,

१२ , एतद्व्याख्यायां बहुशः अनुचरीशब्द-प्रयोगस्तत्र द्रष्टव्यः पालागली दासपुत्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुचर¦ m. (-रः)
1. A companion, a follower.
2. A servant. f. (-री) A fe- male companion. E. अनु with or after, and चर to go, ट aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुचरः [anucarḥ], 1 A companion, follower, attendant, servant; तेनानुचरेण धेनोः R.2.4; आत्मानुचरस्य भावं जिज्ञासमाना 26,52; Me.3; विबुधानुचराः Ms.12.47. In comp. attended or followed by; वानर˚, राक्षस˚ &c.

Following a spy (चरमनुगतः).

रा, री A female attendant.

A logical or due strophe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुचर/ अनु-चर mf( ई)n. following , attending

अनुचर/ अनु-चर m. companion , follower , servant

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a god of the हरितगण. Br. IV. 1. ८४.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुचर पु.
प्रतिपद् तृच के बाद एक ‘शस्त्र’ में उल्टे क्रम में गेय ऋग्वेदीय तृच्। अनुचर तृचों के सन्दर्भ में ‘आहाव’ अनुक्रम्य अनुचर 79 होने चाहिए, श्रौ.को. (अं) 2.6०1; श.ब्रा. 13.5.1.19; आश्व.श्रौ.सू. 5.1०.13; शां.श्रौ.सू. 1०.3.13, ‘इदं वासो सुतम् अन्धः’ यह तृच् ऋ.वे. 8.2.1-3; अनुसर्ता, पीछे-पीछे चलने वाला, जैसे कि ‘नेष्टा’ अध्वर्यु का अनुसरण करने वाला सहायक है, वैता.श्रौ.सू. 14.8; ऐ.ब्रा. 36.1 (896), आश्व.श्रौ.सू. 5.14.4।

"https://sa.wiktionary.org/w/index.php?title=अनुचर&oldid=486065" इत्यस्माद् प्रतिप्राप्तम्