अनुचर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुचर् [anucar], 1 P.

To follow, pursue, go after; to serve, attend or wait upon; पित्रोः पादाननुचरन् K.368 serving.

To traverse, seek after, go through, wander.

To conduct oneself, behave.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुचर्/ अनु- to walk or move after or along; to follow , pursue , seek after; to follow out , adhere to , attend; to behave:Caus. -चारयति, to let or cause to traverse: Intens. p. -चर्चूर्यमाण, continuing following RV. x , 124 , 9.

"https://sa.wiktionary.org/w/index.php?title=अनुचर्&oldid=199356" इत्यस्माद् प्रतिप्राप्तम्