अनुचिन्त्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुचिन्त् [anucint], 1 P. To consider, think of, call to mind; धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः Ś.2.1; परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् Bg.8.8; धर्मार्थौ चानुचिन्तयेत् Ms.4.92.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुचिन्त्/ अनु- to meditate , consider , recall to mind; Caus. to make to consider.

"https://sa.wiktionary.org/w/index.php?title=अनुचिन्त्&oldid=199369" इत्यस्माद् प्रतिप्राप्तम्