अनुच्छित्तिधर्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुच्छित्तिधर्मन्/ अन्-उच्-छित्ति--धर्मन् ( अनुच्छित्ति-) mfn. possessing the virtue (or faculty) of being indestructible S3Br. xiv.

"https://sa.wiktionary.org/w/index.php?title=अनुच्छित्तिधर्मन्&oldid=199378" इत्यस्माद् प्रतिप्राप्तम्