अनुज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुजम्, क्ली, प्रपौण्डरीकनामसुगन्धिद्रव्यं । इति राजनिर्घण्टः ॥

अनुजः, पुं, (अनु पश्चात् जायते, अनु + जन् + ड ।) कनिष्ठभ्राता । तत्पर्य्यायः । जघन्यजः २ कनिष्ठः ३ यवीयान् ४ अवरजः ५ । इत्यमरः ॥ कनीयान् ६ यविष्ठः ७ । इति जटाधरः । जघन्यः ८ । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज पुं।

कनिष्ठभ्राता

समानार्थक:जघन्यज,कनिष्ठ,यवीय,अवरज,अनुज

2।6।43।2।5

वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः। जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज¦ त्रि॰ अनु पश्चात् जायते अनु + जन--ड। पश्चाज्जातेसहोदरे भ्रातरि। तादृश्यां भगिन्यां स्त्री। एका-धिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्द्धं ततोऽनुज इति मनुः।
“चचार सानुजः शान्त” इति रघुः
“परिवेत्ता-नुजेऽनूढे” इति मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज¦ mfn. (-जः-जा-जं) Born after, later, younger. m. (-जः) A younger brother. f. (-जा) A younger sister. E. अनु after, ज born.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज [anuja] जात [jāta], जात p. p. Born after, later, younger; राममनुजातः P.III.4.72; असौ कुमारस्तमजो$नुजातः R.6.78; पुमांसमनुरुध्य जाता पुमनुजा Sk.; so स्त्र्यनुजा.

जः, जातः A younger brother; दन्तजाते$नुजाते च कृतचूडे च संस्थिते । अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ Some interpret the word अनुजात there to mean 'a child which has not, cut teeth.' Ms.5.58.

A cadet; born again, after born, younger, later.

Taking after. अनुजातो हि मां सर्वैर्गुणैः श्रेष्ठो ममात्मजः Rām.2.2.11.

Born again, invested with the sacred thread.

Equal, resembling; एकस्त्वमनुजातो$सि पितरं बलवत्तरम् Rām.6.76.72.

जा, जाता younger sister.

N. of a plant (त्रायमाणालता). -जम् N. of a palnt (प्रपौण्डरीक; Mar. पुण्डरीक), -Comp. -अवर a. lower than the younger, youngest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज/ अनु-ज mfn. born after , later , younger

अनुज/ अनु-ज m. a younger brother , a cadet

अनुज/ अनु-ज m. the plant त्रायमाण

अनुज/ अनु-ज n. the plant प्रपौण्डरीक

"https://sa.wiktionary.org/w/index.php?title=अनुज&oldid=486073" इत्यस्माद् प्रतिप्राप्तम्