अनुजा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुजा, स्त्री, (अनु पश्चात् जाता, अनु + जन् + ड + स्त्रियां टाप् ।) कनिष्ठा भगिनी । यथा, -- “भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं पयः” । इति तिथ्यादितत्त्वं ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुजा/ अनु-जा f. a younger sister TS.

"https://sa.wiktionary.org/w/index.php?title=अनुजा&oldid=486074" इत्यस्माद् प्रतिप्राप्तम्