अनुज्ञा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञा, स्त्री, (अनु + ज्ञा + भावे अङ् ।) आज्ञा । अनुमतिः । यथा, “नाग्न्योर्न ब्राह्मणयोर्न गुरु- शिष्ययोरन्तरा व्यपेयात् अनुज्ञया तु व्यपेयात्” । इति तिथ्यादितत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञा¦ स्त्री अनु + ज्ञा--अङ्। स्वयंप्रवृत्तस्यान्यस्य प्रवृत्त्य-विघातकरणेन प्रवर्त्तनारूपायामनुमतौ।
“गुरोरनुज्ञामधि-गम्य मातः” ! इति रघुः।
“तद्वा एतदनुज्ञाक्षरं यद्धि-किञ्चनानुजानात्योमित्येव तदाहेति” श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञा¦ f. (-ज्ञा)
1. An order or command.
2. Assent. E. अनु according to, ज्ञा to know, and क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञा [anujñā], 9 U.

To permit, allow (a person or thing); assent or consent to, approve; authorise, sanction; तदनुजानीहि मां गमनाय U. 3. so let me go; सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् Ś.4.9 permitted to go; ततो$नुजज्ञे गमनं सुतस्य Bk.1.23; M.1.19; तन्मया प्रीतिमता$नुज्ञातम् Ś.5 approved, agreed to.

To betroth, affiance; मां जातमात्रां धनमित्रनाम्ने$न्वजानाद्भार्यां मे पिता Dk.5.

to excuse, forgive; अनुप्रवेशे यद्वीर कृतवास्त्वं ममाप्रियम् । सर्वं तदनुजानामि Mb.

To repent, be sorry for.

To request, entreat, beg; त्वां साहमनुजानामि न गन्तव्यमितो वनम् Rām.

To treat or behave kindly, favour; ते मां वीर्येण यशसा ... अस्त्रैश्चाप्यन्वजानत Mb.

To dismiss, bid farewell (usually in caus.). -Caus. (-ज्ञापयति)

To ask or beg for, request.

To ask permission, ask for leave; take leave of, bid adieu to; सो$पि तत् श्रुत्वा ... वानरमनुज्ञाप्य स्वाश्रयं गतः Pt.4; तं चक्रधरमनुज्ञाप्य स्वगृहं गतः 5; अतिथिं चाननुज्ञाप्य Ms.4.122;9.82; स मातरमनुज्ञाप्य तपस्येव मनो दधे । जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् Mb.

अनुज्ञा [anujñā] ज्ञानम् [jñānam], ज्ञानम् [ज्ञा-अङ्-ल्युट् वा]

Permission, consent, sanction; गुरोरनुज्ञामधिगम्य मातः (v. l. ऋषेरनुज्ञाम्) R.2. 66.

Permission or leave to depart.

Excusing, forgiving, allowance made for faults.

An order, command. -Comp. -एषणा, -प्रार्थना requesting permission, taking leave.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञा/ अनु- to permit , grant , allow , consent; to excuse , forgive; to authorize; to allow one to depart , dismiss , bid farewell to; to entreat; to behave kindly:Caus. -ज्ञापयति, to request , ask permission , ask for leave to depart , to take leave: Desid. -जिज्ञासतिor -ते, to wish to allow or permit Pa1n2. 1-3 , 58.

अनुज्ञा/ अनु-ज्ञा f. assent , assenting , permission

अनुज्ञा/ अनु-ज्ञा f. leave to depart

अनुज्ञा/ अनु-ज्ञा f. allowance made for faults

अनुज्ञा/ अनु-ज्ञा f. an order or command.

"https://sa.wiktionary.org/w/index.php?title=अनुज्ञा&oldid=486079" इत्यस्माद् प्रतिप्राप्तम्