अनुतर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुतरम्, क्ली, (अनुतीर्य्यते नदी उत्तीर्य्यते अनेन, अनु + तॄ + अप् ।) आतरः । तरपण्यं । इत्यमर- टीकायां रायमुकुटः ॥ पाराणी कडी । इति भाषा ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुतर¦ न॰ अनुतीर्य्यतेऽनेन अनु--तॄ--करणे अप्। नदीपारार्थं देये शुक्लादौ, आतरे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुतर¦ n. (-रं) Fare, freight. E. अनु, and तर what crosses.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुतर [anutara], See under अनुतृ

अनुतरम् [anutaram], [अनुतीर्यते अनेन; तॄ-करणे अप्] Fare, freight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुतर/ अनु-तर See. अनु-तॄbelow.

अनुतर/ अनु-तर n. fare , freight L.

"https://sa.wiktionary.org/w/index.php?title=अनुतर&oldid=486086" इत्यस्माद् प्रतिप्राप्तम्