अनुताप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुतापः, पुं, (अनु + तप् + भावे घञ् ।) पश्चा- त्तापः । इत्यमरः ॥ पस्तान इति भाषा । (“चिरसम्मोहशयनादुत्थितस्य य आत्मनः । हाहाकारोऽनुतापः स्यात् स्वकर्म्मस्मृतिसम्भवः” ॥ इति सद्भावे ।) (“ख्यापनेनानुतापेन तपसाध्ययनेन च । पापकृन्मुच्यते पापात् तथा दानेन चापदि” ॥ इति मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुताप पुं।

पश्चात्तापः

समानार्थक:पश्चात्ताप,अनुताप,विप्रतीसार,अनुशय

1।7।25।2।2

वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम्. पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुताप¦ पु॰ अनु + तप--घञ्। इदमनुचितं कृतमिति स्वकृत-वस्तुनो दुःखजनकतया ज्ञानेन पश्चात्तापे।
“ख्यापनेना-नुतापेन” इति” मनुः।
“तस्याः करिष्यामि दृढानुताप-मिति” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुताप¦ m. (-पः)
1. Repentance.
2. Heat. E. अनु afrerwards, and ताप heat, pain.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुतापः [anutāpḥ], 1 Repentance, remorse, contrition, subsequent regret or sorrow; जातानुतापेव सा V.4.67 stung with remorse; ख्यापनेनानुतापेन (पापकृन्मुच्यते पापात्) Ms. 11.228.

Heat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुताप/ अनु-ताप m. repentance , heat.

"https://sa.wiktionary.org/w/index.php?title=अनुताप&oldid=486088" इत्यस्माद् प्रतिप्राप्तम्