अनुत्तम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्तमः, त्रि, (नास्ति उत्तमः उत्कृष्टो यस्मात् सः ।) श्रेष्ठः । प्रधानः । इत्यमरः ॥ (“श्रुतिस्मृत्युदितं धर्म्ममनुतिष्ठन् हि मानवः । इह कीर्त्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्” । इति मनुः ।) नञ्समासे तु अधमः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्तम वि।

श्रेष्ठम्

समानार्थक:प्रधान,प्रमुख,प्रवेक,अनुत्तम,उत्तम,मुख्य,वर्य,वरेण्य,प्रवर्ह,अनवरार्ध्य,परार्ध्य,अग्र,प्राग्रहर,प्राग्र्य,अग्र्य,अग्रीय,अग्रिय

3।1।57।1।4

क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः। मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्तम¦ न॰ न उत्तमोयस्मात्। अत्युत्कृष्टे।
“काङ्क्षन् गति-मनुत्तमामिति,
“इह कीर्त्तिमवाप्नोति प्रेत्य चानुत्तमं सुख-मिति”
“यशोऽस्मिन् लोके प्राप्नोति प्रेत्य चानुत्तमंसुखमिति” च मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्तम¦ mfn. (-मः-मा-मं)
1. Chief, principal, best.
2. Worse, inferior, not best. E. अन् neg. and उत्तम best.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्तम [anuttama], a. [न उत्तमो यस्मात्]

Than which there is nothing better, having no superior or better, unsurpassed, the very best or highest, incomparably or preeminently the best, सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् H. Pr.4; कान् गतिमनुत्तमाम् Ms.2.242; Y.1.87; अद्रस्त्वया नुन्नमनुत्तमं तमः Śi.1.27 all-pervading; Bg.7.18; Ms.2.9;5.158; 8.81.

Not the best.

(in gram.) Not used in the उत्तम or first person. -मः N. of Śiva or Viṣṇu. -Comp. -अम्भस्, -अम्भसिकम् a term in Sāṅkhya Philosophy, said to mean 'indifference to and abstinence from sensual enjoyment, as fatiguing or involving injury to external objects.'

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्तम/ अन्-उत्तम mf( आ)n. unsurpassed , incomparably the best or chief , excellent

अनुत्तम/ अन्-उत्तम mf( आ)n. excessive

अनुत्तम/ अन्-उत्तम mf( आ)n. not the best

अनुत्तम/ अन्-उत्तम mf( आ)n. (in Gr. )not used in the उत्तम, or first person.

"https://sa.wiktionary.org/w/index.php?title=अनुत्तम&oldid=486092" इत्यस्माद् प्रतिप्राप्तम्