अनुत्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्तरम्, त्रि, (नास्ति उत्तरं प्रधानं यस्मात्, न उत्तरं इति नञ्समासो वा ।) मुख्यं । इति हेमचन्द्रः ॥ श्रेष्ठं । प्रतिजल्पविवर्जितं । प्रत्युत्तर- हीनं । इति मेदिनी ॥ स्थिरं । इति धरणी ॥ अधः । दक्षिणदिक् । इत्यमरटीकायां स्वामी ॥ प्रत्युत्तराभावे क्ली । यथा, “भवत्यवज्ञा च भव- त्यनुत्तरात्” । इति नैषघं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्तर वि।

अश्रेष्ठः

समानार्थक:अनुत्तर

3।3।191।1।2

उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः। एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अनुत्तर वि।

अधः

समानार्थक:अनुत्तर,तल

3।3।191।1।2

उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः। एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

अनुत्तर वि।

पूर्वदिक्

समानार्थक:प्राची,प्राक्,पूर्व,अनुत्तर,पुरस्तात्

3।3।191।1।2

उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः। एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥

अवयव : पूर्वदिशि_भवम्,पूर्वदिशायाः_ग्रहः,पूर्वदिग्गजः

स्वामी : पूर्वदिशायाः_स्वामी

सम्बन्धि2 : पूर्वदिशि_भवम्,पूर्वदिशायाः_स्वामी,पूर्वदिशायाः_ग्रहः,पूर्वदिग्गजः

वैशिष्ट्यवत् : पूर्वदिशि_भवम्

पदार्थ-विभागः : , द्रव्यम्, दिक्

अनुत्तर वि।

श्रेष्ठः

समानार्थक:ग्रामणी,वर,उत्तर,अनुत्तर,वृष

3।3।191।1।2

उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः। एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्तर¦ त्रि॰ उत्तरौत्तमः न॰

५ ब॰। अत्यन्तश्रेष्ठे।

६ ब॰। उत्तरवाक्यरहिते
“भवत्यवज्ञा च भवत्यनुत्तरादिति” नैष॰। न॰ त॰। उत्तरदिग्भिन्नायां तद्विरोधिन्यां दक्षिणस्यांदिशि, स्त्री। उत्तमभिन्ने अपकृष्टे त्रि॰। न उत्तरतिचलति उद् + तॄ--अच् न॰ त॰। स्थिरे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्तर¦ mfn. (-रः-रा-रं)
1. Chief, principal.
2. Best, excellent.
3. Unable to answer, silent.
4. Fixed, firm.
5. Low, inferior.
6. South, southern. n. (-रं) A reply which is incoherent or evasive, and is therfore held to be no answer. E. अन् neg. and उत्तर subse- quent, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्तर [anuttara], a. [नास्ति उत्तरो यस्मात्]

Principal, chief.

Best, excellent; अनुत्तराणि विलसितानि Dk.162 unsurpassed. शरीरसौख्यार्थमनुत्तरस्य निपेततुर्मूर्धनि तस्य सौम्ये । Bu. ch.1.35.

[नास्ति उत्तरं यस्य] Without a reply, silent, unable to answer; भवत्यवज्ञा च भवत्यनुत्तरात् Naiṣadha.

Fixed, firm (न उत्तरति चलति). अर्थ्यं तथ्यं हितं वाक्यं लघुयुक्तमनुत्तरम् Mb.2.2.5.

Low, inferior, base, mean.

Southern. -रम् [न. त.] No reply, a reply which, being evasive, is considered to be no reply. -राः (pl.) A class of gods among Jainas (˚उपपातिक). -उपपातिकदशाः f. Title of the ninth aṅga of the Jainas treating of those gods. -रा The south. ...अनुत्तरः । नोदीच्यां नोपरि श्रेष्ठे...। Nm. -Comp. -योगतन्त्रम् Title of the last of the four Bauddhatantras.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्तर/ अन्-उत्तर mfn. chief , principal

अनुत्तर/ अन्-उत्तर mfn. best , excellent

अनुत्तर/ अन्-उत्तर mfn. without a reply , unable to answer , silent

अनुत्तर/ अन्-उत्तर mfn. fixed , firm

अनुत्तर/ अन्-उत्तर mfn. low , inferior , base

अनुत्तर/ अन्-उत्तर mfn. south , southern

अनुत्तर/ अन्-उत्तर n. a reply which is coherent or evasive and therefore held to be no answer

अनुत्तर/ अन्-उत्तर m. pl. a class of gods among the जैनs.

"https://sa.wiktionary.org/w/index.php?title=अनुत्तर&oldid=486093" इत्यस्माद् प्रतिप्राप्तम्