अनुदात्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदात्तः, पुं, (उत् + आ + दा + क्त, न उदात्तः इति नञ्समासः ।) वेदगाने नीचस्वरः । यथा, “उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः” । इति शब्दरत्नावली ॥ (“उच्चैरुदात्तः, नीचैरनुदात्तः, समाहारः स्वरितः” इति पाणिनिः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदात्त¦ न॰ न उदात्तः विरोधे न॰ त॰। उदात्तस्वरभिन्नेनीचैरुच्चारिते स्वरभेदे। स्वराहि त्रिविधाः उदात्तःअनुदात्तः स्वरित इति भेदात् तत्र
“उच्चैरुदात्तः”
“नीचै-रनुदात्तः”
“समाहारः स्वरित” इति च पा॰। ताल्वादिषु,सभागेषु स्यानेषूर्द्ध्वभागे निष्पन्नोजुदात्तः, तत्रैव नीचभागेनिष्पन्नोऽच् अनुदात्तः।
“तस्यादित उदात्तमर्द्धहस्वमिति” पा॰। यस्यादितोऽर्द्धसुदात्तमन्त्यमनुदात्तं तादृशः स्वरःस्वरितः इति”
“अनुदात्तं पदमेकवर्ज्जमिति” अस्यैव निघातनीचादि संज्ञा उदात्तानुदात्तत्वादिकं स्वरवर्णस्यैव न तुव्यञ्जनानां, यथोक्तम् शिक्षायाम्
“उदात्तश्चानुदात्तश्चस्वरितश्च स्वरास्त्रयः हृस्वोदीर्घः प्लुतश्चेति कालतोनियम-स्त्वचीति”।
“प्रयत्नप्रेरितोवायुर्यदोर्द्ध्वभागे प्रतिहतोऽचंनिष्पादयति स उदात्तः। एवमधोनिष्पन्नोजनुदात्त इति” शब्देन्दु॰।
“उदात्तानुदात्तस्वरितानां सन्निकर्ष ऐकश्रुत्यम्” इति आश्व॰ गृह्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदात्त [anudātta], a. Grave (accent); not elevated or raised (not pronounced with the Udātta accent); उच्चैरुदात्तः नीचैरनुदात्तः; accentless, having the neutral, general tone; उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः uttered with the grave accent (as a vowel); प्रयत्नप्रेरितो वायुर्यदोर्ध्वभागे प्रति- हतो$चं निष्पादयति स उदात्तः; एवमधोनिष्पन्नो$च् अनुदात्तः; ताल्वा- दिषु सभागेषु स्थानेषु नीचभागे निष्पन्नो$च् अनुदात्तः; ˚त्तं पदमेकवर्जम् Sk. (The term अनुदात्त is used by Pāṇini for the grave accent which immediately precedes the Udātta, and also for the general accentless tone neither high nor low, termed एकश्रुति, the one monotonous intonation belonging to the generality of syllables in a word).-त्तः The grave accent. -Comp. -आदिः a nominal base of which the first syllable is अनुदात्त. -इत् a verbal root having for its अनुबन्ध the grave accent (denoting that it takes the Ātm. terminations only). -उदयम् a syllable followed (immediately) by the grave accent.-तर a. more than अनुदात्त; still lower or graver accent, i. e. that which immediately precedes a syllable having the उदात्त or स्वरित accent and is thus more depressed than the ordinary अनुदात्त accent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदात्त/ अन्-उदात्त mfn. not raised , not elevated , not pronounced with the उदात्तaccent , grave

अनुदात्त/ अन्-उदात्त mfn. accentless , having the neutral general tone neither high nor low( i.e. both the grave or non-elevated accent explained by पाणिनिas सन्नतरSee. - which immediately precedes the उदात्त, and also the general accentless , neutral tone , neither high nor low , explained as एक-श्रुति)

अनुदात्त/ अन्-उदात्त mfn. having the one monotonous ordinary intonation which belongs to the generality of syllables in a sentence

अनुदात्त/ अन्-उदात्त m. one of the three accents to be observed in reading the वेदs , the grave accent.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANUDĀTTA : One of the five sons created by Pañca- janya for the Pitṛs. (M.B., Vana Parva, Chapter 220, Verse 10).


_______________________________
*6th word in right half of page 44 (+offset) in original book.

ANUDĀTTA(M) : The fire (Agni) called Pāñcajanya created the elements named Anudāttas. Pāñcajanya generated these elements from his two hands with the help of his spiritual strength (tapaśśakti). (M.B., Vana Parva, Chapter 220, Verse 10).


_______________________________
*7th word in right half of page 44 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदात्त पु.
न उठाया हुआ, गम्भीर, निमन् तान का स्वर (अनुदात्त-स्वर), ऋक्.प्रा. 3.1; आश्व.श्रौ.सू. 1.11.12. पा., नीचैरनुदात्तः पा. 1.2.3०। अनुदाल्य (अनु + दल् + णिच्+ ल्यप्) फाड़कर (पंखे के वंश-निर्मित हत्थे के अग्रभागों को, वह उनमें कृष्ण मृग के चर्म को घुसेड़ देता है), मा.श्रौ.सू. 4.2.2।

"https://sa.wiktionary.org/w/index.php?title=अनुदात्त&oldid=486108" इत्यस्माद् प्रतिप्राप्तम्