अनुद्यम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्यम¦ पु॰ न उद्यमः अभावे न॰ त॰। उद्यमाभावे। न॰ब॰। उद्यमशून्ये त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=अनुद्यम&oldid=486119" इत्यस्माद् प्रतिप्राप्तम्