अनुद्यूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्यूत¦ न॰ अनु + दिव--क्त। द्यूतस्य पश्चात् पुर्नद्यूते। तद-धिकृत्य कृतग्रन्थतयोक्तमनुद्यूतपर्व सभापर्वणि दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्यूतम् [anudyūtam], Repeated playing or gambling; N. of a part of the Sabhāparvan (Chap. 7-79).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्यूत/ अनु-द्यूत n. continuation of the play at dice , N. of the chapters 70-79 in the second book of the MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anudyūta : nt.: Name of the 28th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 41, 33, 70.

Referred to in the contents of the Sabhāpavan 1. 2. 102; related to Adhyāyas 2. 66-72.


_______________________________
*2nd word in right half of page p167_mci (+offset) in original book.

previous page p166_mci .......... next page p168_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anudyūta : nt.: Name of the 28th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 41, 33, 70.

Referred to in the contents of the Sabhāpavan 1. 2. 102; related to Adhyāyas 2. 66-72.


_______________________________
*2nd word in right half of page p167_mci (+offset) in original book.

previous page p166_mci .......... next page p168_mci

"https://sa.wiktionary.org/w/index.php?title=अनुद्यूत&oldid=486120" इत्यस्माद् प्रतिप्राप्तम्