अनुद्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्रु [anudru], 1 P.

To run after, follow, accompany. अश्वेति विद्रुतमनुद्रवताश्वमन्यम् Śi.5.59.

To chase, pursue.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्रु/ अनु- to run after , follow; to accompany; to pursue; to run over in reciting AitBr.

"https://sa.wiktionary.org/w/index.php?title=अनुद्रु&oldid=199554" इत्यस्माद् प्रतिप्राप्तम्